sábado, 23 de noviembre de 2013

Simbolismo de algunas palabras de Haripada Acarya y Dr RL Kashiap





Haripada Acarya
Dr RL Kashiap




Simbolismo de algunos nombres propios o nombres.


Agni: Fuego; es el poder cósmico del calor y la luz y el poder de la voluntad unida a la sabiduría. El poder de la voluntad humana es una débil proyección de este poder. Puede ser fortalecido por cantos del RV dirigidos a él, Agni.
Indra: El es el señor de la acción y la mente divina. En la tradición India, la mente no es una fuente de conocimiento, sino que manipula el conocimiento para ayudar a la acción. Indra combate a las fuerzas malignas a favor de la humanidad.
Vayu: Viento; Él es el señor de todas las energías vivientes, prana, el cual representa las pasiones, sentimientos, emociones y habilidades.
Ashvins: Los señores de la dicha y los médicos divinos, quienes liberan al cuerpo humano de la enfermedad y así poder aceptar el divino prana, la energía de vida.
Mitra: El señor del amor y la armonía.
Varuna: El señor de los infinitos que no tolera pensamientos o acciones restrictivas. Sólo él puede cortar los tres lazos que restringen los tres aspectos de cada ser humano – físico, vital y mental.
Sarasvati: La diosa de la inspiración.
Ila: La diosa de la revelación.
Sarama: La diosa de la intuición.
Surya: La deidad suprema de luz y fuerza.

Simbolismo de algunos sustantivos comunes

Go: Vaca; cada go simboliza un tipo particular de luz o conocimiento.
Ashva: Caballo; simboliza la energía vital que los vedas pueden otorgar.
Adri: Colina; la fuerza o seres de inconsciencia e ignorancia.
Apah: Agua; las energías divinas que fluyen desde las alturas purificando a toda la humanidad.
Nadi: Río; El flujo de las corrientes de energías.







Rigveda 1.1

ऋग्वेद 1.1.1

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम् ||

"Agnimide Purohitam Yajyasya Devamrutvijam. Hotaram RatnaDhatamam"

1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||

a̱gnim | ī̱ḻe̱ | pu̱raḥ-hi̍tam | ya̱jñasya̍ | de̱vam | ṛ̱tvija̍m |
hotā̍ram | ra̱tna̱-dhāta̍mam ||1.001.01||

1 I Laud Agni, the chosen Priest, God, minister of sacrifice,
The hotar, lavishest of wealth.

1 Canto a Agni,el Sacerdote del Hogar,
el dios del Sacrificio, el Cultrario,
el que Sacrifica y nos Recompensa.


ऋग्वेद 1.1.2

अग्निः पुर्वेभिर्ऋषिभिरीड्यो नूतनैरुत | स देवान् एह वक्षति ||2||

"Agnihi Purvebhirrishibhiridyo Nutanairut. Sa Devaan Eh Vakshati" 

1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||

a̱gniḥ | pūrve̍bhiḥ | ṛṣi̍-bhiḥ | īḍya̍ḥ | nūta̍naiḥ | u̱ta |
saḥ | de̱vān | ā | i̱ha | va̱kṣa̱ti̱ ||1.001.02||

2 Worthy is Agni to be praised by living as by ancient seers.
He shall bring hitherward the Gods.

2 A él, quien los Profetas han Cantado,
también nosotros le Cantaremos,
que Guíe hasta nosotros a los Dioses!


ऋग्वेद 1.1.3

अग्निना रयिमश्नवत् पोषमेव दिवेदिवे | यशसं वीरवत्तमम् ||3||

"Agnina Rayimashnavat Poshmeva Divedive. Yashsam Veervattamam"

1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||

a̱gninā̍ | ra̱yim | a̱śna̱va̱t | poṣa̍m | e̱va | di̱ve-di̍ve |
ya̱śasa̍m | vī̱rava̍t-tamam ||1.001.03||


3 Through Agni man obtaineth wealth, yea, plenty waxing day by day,
Most rich in heroes, glorious.

3 Sí, que se pueda conseguir la Riqueza por Su Mediación,
el Bienestar cada día,
lo mejor con Valerosos hombres.


ऋग्वेद 1.1.4

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गच्छति ||4||

"Agne Yam Yajyamadhvaram Vishvatah Paribhoorasi. Sa Iddeveshu Gachhati"

1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||

agne̍ | yam | ya̱jñam | a̱dhva̱ram | vi̱śvata̍ḥ | pa̱ri̱-bhūḥ | asi̍ |
saḥ | it | de̱veṣu̍ | ga̱ccha̱ti̱ ||1.001.04||

4 Agni, the perfect sacrifice which thou encompassest about
Verily goeth to the Gods.

4 Puesto que, Agni, únicamente el Sacrificio,
el Rito que tú rodeas (1)
es el que llega hasta los Dioses.

Nota 1: La Ofrenda se hecha al Fuego (Agni) y las llamas la rodean.


ऋग्वेद 1.1.5

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरागमत् ||5||

"Agnirhota Kavikatruhu Satyaschitrashravastamah. Devo Devebhiragamat."

1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||

a̱gniḥ | hotā̍ | ka̱vi-kra̍tuḥ | sa̱tyaḥ | ci̱traśra̍vaḥ-tamaḥ |
de̱vaḥ | de̱vebhi̍ḥ | ā | ga̱ma̱t ||1.001.05||

5 May Agni, sapient-minded Priest, truthful, most gloriously great,
The God, come hither with the Gods.

5 Agni, el que Ofrenda, el Poeta excelente
el de esplendente Fama y Veracidad,
el Dios, ¡que venga a nosotros con los Dioses!


ऋग्वेद 1.1.6

यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि | तवेत्तत् सत्यमङ्गिरः ||6||

"Yadang Daashushe Tvamagne Bhadram Karishyasi. Tavettat Satyamangirah"

1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||

yat | a̱ṅga | dā̱śuṣe̍ | tvam | agne̍ | bha̱dram | ka̱ri̱ṣyasi̍ |
tava̍ | it | tat | sa̱tyam | a̱ṅgi̱ra̱ḥ ||1.001.06||

6 Whatever blessing, Agni, thou wilt grant unto thy worshipper,
That, Angiras, is indeed thy truth.

6 En verdad, cuando Tú decides, Agni,
a tu Devoto Remunerar,
recibe todo, ¡oh, Angiras! (2)

Nota 2: Otro nombre de Agni


ऋग्वेद 1.1.7

उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् | नमो भरन्त एमसि ||

"Up Tvaagne Divedive Doshavastardhiya Vayam. Namo Bharant Emasi"

1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||

upa̍ | tvā̱ | a̱gne̱ | di̱ve-di̍ve | doṣā̍-vastaḥ | dhi̱yā | va̱yam |
nama̍ḥ | bhara̍ntaḥ | ā | i̱ma̱si̱ ||1.001.07||

7 To thee, dispeller of the night, O Agni, day by day with prayer
Bringing thee reverence, we come

7 Hacia ti vamos, Agni, un día tras otro,
hacia ti que en la noche brillas, vamos con nuestra Oración.
Sí, con nuestro Homenaje a Tí nos dirigimos.


ऋग्वेद 1.1.8

राजन्तमध्वराणां गोपामृतस्य दीदिवम् | वर्धमानं स्वे दमे ||8||

"Raajantamadhvaranaam Gopaamrutasya Deedivam. Vardhamaanam Sve Dame"

1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||

rāja̍ntam | a̱dhva̱rāṇā̍m | go̱pām | ṛ̱tasya̍ | dīdi̍vim |
vardha̍mānam | sve | dame̍ ||1.001.08||

8 Ruler of sacrifices, guard of Law eternal, radiant One,
Increasing in thine own abode.

8 A Ti que sobre nuestros Sacrificios Imperas,
Agni, que Alumbras, a Tí, Pastor del Mundo,
a Tí que en nuestros Hogares Creces.


ऋग्वेद 1.1.9

स नः पितेव सूनवेग्ने सूपायनो भव | सचस्वा नः स्वस्तये ||9||

"Sa Nah Piteva Soonvegne Soopaayano Bhava. Sachasvaa Nah Svastaye"

1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||

saḥ | na̱ḥ | pi̱tā-i̍va | sū̱nave̍ | agne̍ | su̱-u̱pā̱ya̱naḥ | bha̱va̱ |
saca̍sva | na̱ḥ | sva̱staye̍ ||1.001.09||

9 Be to us easy of approach, even as a father to his son:
Agni, be with us for our weal.

9 Sé para nosotros, ¡oh, Agni!,
como  para Su Hijo es un Padre.
Para que tengamos vida mejor, ¡Ayúdanos!


Rigveda 1.2


ऋग्वेद 1.2.1

वायवा याहि दर्शतेमे सोमा अरंकृताः | तेषां पाहि श्रुधी हवम् ||

"Vaayavaa Yaahi Darshateme Somaa Arankrutaah. Teshaam Paahi Shrudhi Havam."

1.002.01a vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.002.01c teṣā̍m pāhi śru̱dhī hava̍m ||

vāyo̱ iti̍ | ā | yā̱hi̱ | da̱rśa̱ta̱ | i̱me | somā̍ḥ | ara̍ṁ-kṛtāḥ |
teṣā̍m | pā̱hi̱ | śru̱dhi | hava̍m ||1.002.01||


1 BEAUTIFUL Vayu, come, for thee these Soma drops have been prepared:
Drink of them, hearken to our call.


ऋग्वेद 1.2.2

वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः | सुतसोमा अहर्विदः ||2||

"Vaaya Ukthebhirjarante Tvaamachha Jaritaarah. Sutsoma Aharvidah."

1.002.02a vāya̍ u̱kthebhi̍r jarante̱ tvām acchā̍ jari̱tāra̍ḥ |
1.002.02c su̱taso̍mā aha̱rvida̍ḥ ||

vāyo̱ iti̍ | u̱kthebhi̍ḥ | ja̱ra̱nte̱ | tvām | accha̍ | ja̱ri̱tāra̍ḥ |
su̱ta-so̍māḥ | a̱ha̱ḥ-vida̍ḥ ||1.002.02||

2 Knowing the days, with Soma juice poured forth, the singers glorify
Thee, Vayu, with their hymns of praise.


ऋग्वेद 1.2.3

वायो तव प्रपृञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये ||3||

"Vaayo Tav Praprunchatee Dhenaa Jigaati Daashushe. Uruchi Sompeetaye"

1.002.03a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.002.03c u̱rū̱cī soma̍pītaye ||

vāyo̱ iti̍ | tava̍ | pra̱-pṛ̱ñca̱tī | dhenā̍ | ji̱gā̱ti̱ | dā̱śuṣe̍ |
u̱rū̱cī | soma̍-pītaye ||1.002.03||


3 Vayu, thy penetrating stream goes forth unto the worshipper,
Far-spreading for the Soma draught.


ऋग्वेद 1.2.4

इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् | इन्दवो वामुशन्ति हि' ||4||

Indravaayu Ime Suta Up Prayobhira Gatam. Indavo Vaamushanti Hi.

1.002.04a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
1.002.04c inda̍vo vām u̱śanti̱ hi ||

indra̍vāyū̱ iti̍ | i̱me | su̱tāḥ | upa̍ | praya̍ḥ-bhi̱ḥ | ā | ga̱ta̱m |
inda̍vaḥ | vām | u̱śanti̍ | hi ||1.002.04||


4 These, Indra-Vayu, have been shed; come for our offered dainties' sake:
The drops are yearning for you both.


ऋग्वेद 1.2.5

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप द्रवत् ||5||

"Vaayavindrashcha Chetathah Sutaanaam Vaadineevasoo. Taavaa Yaatmup Dravat"

1.002.05a vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.002.05c tāv ā yā̍ta̱m upa̍ dra̱vat ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | ce̱ta̱tha̱ḥ | su̱tānā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
tau | ā | yā̱ta̱m | upa̍ | dra̱vat ||1.002.05||


5 Well do ye mark libations, ye Vayu and Indra, rich in spoil
So come ye swiftly hitherward.


ऋग्वेद 1.2.6

वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् | मक्ष्वित्था धिया नरा ||6||

"Vaayavindrashcha Sunvat Aa Yaatmup Nishkrutam. Makshvittha Dhiiya Nara"

1.002.06a vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
1.002.06c ma̱kṣv i1̱̍tthā dhi̱yā na̍rā ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | su̱nva̱taḥ | ā | yā̱ta̱m | upa̍ | ni̱ḥ-kṛ̱tam |
ma̱kṣu | i̱tthā | dhi̱yā | na̱rā̱ ||1.002.06||


6 Vayu and Indra, come to what the Soma. presser hath prepared:
Soon, Heroes, thus I make my prayer.


ऋग्वेद 1.2.7

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् | धियं घृताचीं साधन्ता ||7||

Mitram Huve Pootdaksham Varunam cha Rishadasam. Dhiyam Ghritacheem Saadhanta ||7||

1.002.07a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.002.07c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||

mi̱tram | hu̱ve̱ | pū̱ta-da̍kṣam | varu̍ṇam | ca̱ | ri̱śāda̍sam |
dhiya̍m | ghṛ̱tācī̍m | sādha̍ntā ||1.002.07||



7 Mitra, of holy strength, I call, and foe-destroying Varuna,
Who make the oil-fed rite complete.


ऋग्वेद 1.2.8

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा | क्रतुं बृहन्तमाशाथे ||8||


Rutena Mitraavarunaavrutaavrudhaavrutasprushaa. Kratum Bruhantmaashaathe ||8||


1.002.08a ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
1.002.08c kratu̍m bṛ̱hanta̍m āśāthe ||

ṛ̱tena̍ | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta̱-vṛ̱dhau̱ | ṛ̱ta̱-spṛ̱śā̱ |
kratu̍m | bṛ̱hanta̍m | ā̱śā̱the̱ iti̍ ||1.002.08||

8 Mitra and Varuna, through Law, lovers and cherishers of Law,
Have ye obtained your might power


ऋग्वेद 1.2.9
कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम् ||9||

"Kavi No Mitraavarunaa Tuvijaataa Urukshayaa. Daksham Dadhaate Apsam"

1.002.09a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.002.09c dakṣa̍ṁ dadhāte a̱pasa̍m ||

ka̱vī iti̍ | na̱ḥ | mi̱trāvaru̍ṇā | tu̱vi̱-jā̱tau | u̱ru̱-kṣayā̍ |
dakṣa̍m | da̱dhā̱te̱ iti̍ | a̱pasa̍m ||1.002.09||


9 Our Sages, Mitra-Varuna, wide dominion, strong by birth,
Vouchsafe us strength that worketh well.



No hay comentarios:

Publicar un comentario