jueves, 14 de noviembre de 2013

hotraabhih de Haripada Acarya y Dr RL Kashiap





Haripada Acarya
Dr RL Kashiap




Para encender el fuego físico en el altar no es necesario un lazo o superar ningún enemigo. Claramente los enemigos son los obstáculos psicológicos que impiden el progreso del buscador. Agni es la llama de la aspiración que se enciende en el ser interno con los siete discursos correspondientes a los siete planos.



hotraabhih 



Se traduce tambien como oblación. Véase el RV (1.36.4).


Mandala 1 Shukta 36
1.36.7: Encendido a través de las Palabras







Rigveda 1.1

ऋग्वेद 1.1.1

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम् ||

"Agnimide Purohitam Yajyasya Devamrutvijam. Hotaram RatnaDhatamam"

1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||

a̱gnim | ī̱ḻe̱ | pu̱raḥ-hi̍tam | ya̱jñasya̍ | de̱vam | ṛ̱tvija̍m |
hotā̍ram | ra̱tna̱-dhāta̍mam ||1.001.01||

1 I Laud Agni, the chosen Priest, God, minister of sacrifice,
The hotar, lavishest of wealth.

1 Canto a Agni,el Sacerdote del Hogar,
el dios del Sacrificio, el Cultrario,
el que Sacrifica y nos Recompensa.


ऋग्वेद 1.1.2

अग्निः पुर्वेभिर्ऋषिभिरीड्यो नूतनैरुत | स देवान् एह वक्षति ||2||

"Agnihi Purvebhirrishibhiridyo Nutanairut. Sa Devaan Eh Vakshati" 

1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||

a̱gniḥ | pūrve̍bhiḥ | ṛṣi̍-bhiḥ | īḍya̍ḥ | nūta̍naiḥ | u̱ta |
saḥ | de̱vān | ā | i̱ha | va̱kṣa̱ti̱ ||1.001.02||

2 Worthy is Agni to be praised by living as by ancient seers.
He shall bring hitherward the Gods.

2 A él, quien los Profetas han Cantado,
también nosotros le Cantaremos,
que Guíe hasta nosotros a los Dioses!


ऋग्वेद 1.1.3

अग्निना रयिमश्नवत् पोषमेव दिवेदिवे | यशसं वीरवत्तमम् ||3||

"Agnina Rayimashnavat Poshmeva Divedive. Yashsam Veervattamam"

1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||

a̱gninā̍ | ra̱yim | a̱śna̱va̱t | poṣa̍m | e̱va | di̱ve-di̍ve |
ya̱śasa̍m | vī̱rava̍t-tamam ||1.001.03||


3 Through Agni man obtaineth wealth, yea, plenty waxing day by day,
Most rich in heroes, glorious.

3 Sí, que se pueda conseguir la Riqueza por Su Mediación,
el Bienestar cada día,
lo mejor con Valerosos hombres.


ऋग्वेद 1.1.4

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गच्छति ||4||

"Agne Yam Yajyamadhvaram Vishvatah Paribhoorasi. Sa Iddeveshu Gachhati"

1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||

agne̍ | yam | ya̱jñam | a̱dhva̱ram | vi̱śvata̍ḥ | pa̱ri̱-bhūḥ | asi̍ |
saḥ | it | de̱veṣu̍ | ga̱ccha̱ti̱ ||1.001.04||

4 Agni, the perfect sacrifice which thou encompassest about
Verily goeth to the Gods.

4 Puesto que, Agni, únicamente el Sacrificio,
el Rito que tú rodeas (1)
es el que llega hasta los Dioses.

Nota 1: La Ofrenda se hecha al Fuego (Agni) y las llamas la rodean.


ऋग्वेद 1.1.5

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरागमत् ||5||

"Agnirhota Kavikatruhu Satyaschitrashravastamah. Devo Devebhiragamat."

1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||

a̱gniḥ | hotā̍ | ka̱vi-kra̍tuḥ | sa̱tyaḥ | ci̱traśra̍vaḥ-tamaḥ |
de̱vaḥ | de̱vebhi̍ḥ | ā | ga̱ma̱t ||1.001.05||

5 May Agni, sapient-minded Priest, truthful, most gloriously great,
The God, come hither with the Gods.

5 Agni, el que Ofrenda, el Poeta excelente
el de esplendente Fama y Veracidad,
el Dios, ¡que venga a nosotros con los Dioses!


ऋग्वेद 1.1.6

यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि | तवेत्तत् सत्यमङ्गिरः ||6||

"Yadang Daashushe Tvamagne Bhadram Karishyasi. Tavettat Satyamangirah"

1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||

yat | a̱ṅga | dā̱śuṣe̍ | tvam | agne̍ | bha̱dram | ka̱ri̱ṣyasi̍ |
tava̍ | it | tat | sa̱tyam | a̱ṅgi̱ra̱ḥ ||1.001.06||

6 Whatever blessing, Agni, thou wilt grant unto thy worshipper,
That, Angiras, is indeed thy truth.

6 En verdad, cuando Tú decides, Agni,
a tu Devoto Remunerar,
recibe todo, ¡oh, Angiras! (2)

Nota 2: Otro nombre de Agni


ऋग्वेद 1.1.7

उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् | नमो भरन्त एमसि ||

"Up Tvaagne Divedive Doshavastardhiya Vayam. Namo Bharant Emasi"

1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||

upa̍ | tvā̱ | a̱gne̱ | di̱ve-di̍ve | doṣā̍-vastaḥ | dhi̱yā | va̱yam |
nama̍ḥ | bhara̍ntaḥ | ā | i̱ma̱si̱ ||1.001.07||

7 To thee, dispeller of the night, O Agni, day by day with prayer
Bringing thee reverence, we come

7 Hacia ti vamos, Agni, un día tras otro,
hacia ti que en la noche brillas, vamos con nuestra Oración.
Sí, con nuestro Homenaje a Tí nos dirigimos.


ऋग्वेद 1.1.8

राजन्तमध्वराणां गोपामृतस्य दीदिवम् | वर्धमानं स्वे दमे ||8||

"Raajantamadhvaranaam Gopaamrutasya Deedivam. Vardhamaanam Sve Dame"

1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||

rāja̍ntam | a̱dhva̱rāṇā̍m | go̱pām | ṛ̱tasya̍ | dīdi̍vim |
vardha̍mānam | sve | dame̍ ||1.001.08||

8 Ruler of sacrifices, guard of Law eternal, radiant One,
Increasing in thine own abode.

8 A Ti que sobre nuestros Sacrificios Imperas,
Agni, que Alumbras, a Tí, Pastor del Mundo,
a Tí que en nuestros Hogares Creces.


ऋग्वेद 1.1.9

स नः पितेव सूनवेग्ने सूपायनो भव | सचस्वा नः स्वस्तये ||9||

"Sa Nah Piteva Soonvegne Soopaayano Bhava. Sachasvaa Nah Svastaye"

1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||

saḥ | na̱ḥ | pi̱tā-i̍va | sū̱nave̍ | agne̍ | su̱-u̱pā̱ya̱naḥ | bha̱va̱ |
saca̍sva | na̱ḥ | sva̱staye̍ ||1.001.09||

9 Be to us easy of approach, even as a father to his son:
Agni, be with us for our weal.

9 Sé para nosotros, ¡oh, Agni!,
como  para Su Hijo es un Padre.
Para que tengamos vida mejor, ¡Ayúdanos!


Rigveda 1.2


ऋग्वेद 1.2.1

वायवा याहि दर्शतेमे सोमा अरंकृताः | तेषां पाहि श्रुधी हवम् ||

"Vaayavaa Yaahi Darshateme Somaa Arankrutaah. Teshaam Paahi Shrudhi Havam."

1.002.01a vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.002.01c teṣā̍m pāhi śru̱dhī hava̍m ||

vāyo̱ iti̍ | ā | yā̱hi̱ | da̱rśa̱ta̱ | i̱me | somā̍ḥ | ara̍ṁ-kṛtāḥ |
teṣā̍m | pā̱hi̱ | śru̱dhi | hava̍m ||1.002.01||


1 BEAUTIFUL Vayu, come, for thee these Soma drops have been prepared:
Drink of them, hearken to our call.


ऋग्वेद 1.2.2

वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः | सुतसोमा अहर्विदः ||2||

"Vaaya Ukthebhirjarante Tvaamachha Jaritaarah. Sutsoma Aharvidah."

1.002.02a vāya̍ u̱kthebhi̍r jarante̱ tvām acchā̍ jari̱tāra̍ḥ |
1.002.02c su̱taso̍mā aha̱rvida̍ḥ ||

vāyo̱ iti̍ | u̱kthebhi̍ḥ | ja̱ra̱nte̱ | tvām | accha̍ | ja̱ri̱tāra̍ḥ |
su̱ta-so̍māḥ | a̱ha̱ḥ-vida̍ḥ ||1.002.02||

2 Knowing the days, with Soma juice poured forth, the singers glorify
Thee, Vayu, with their hymns of praise.


ऋग्वेद 1.2.3

वायो तव प्रपृञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये ||3||

"Vaayo Tav Praprunchatee Dhenaa Jigaati Daashushe. Uruchi Sompeetaye"

1.002.03a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.002.03c u̱rū̱cī soma̍pītaye ||

vāyo̱ iti̍ | tava̍ | pra̱-pṛ̱ñca̱tī | dhenā̍ | ji̱gā̱ti̱ | dā̱śuṣe̍ |
u̱rū̱cī | soma̍-pītaye ||1.002.03||


3 Vayu, thy penetrating stream goes forth unto the worshipper,
Far-spreading for the Soma draught.


ऋग्वेद 1.2.4

इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् | इन्दवो वामुशन्ति हि' ||4||

Indravaayu Ime Suta Up Prayobhira Gatam. Indavo Vaamushanti Hi.

1.002.04a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
1.002.04c inda̍vo vām u̱śanti̱ hi ||

indra̍vāyū̱ iti̍ | i̱me | su̱tāḥ | upa̍ | praya̍ḥ-bhi̱ḥ | ā | ga̱ta̱m |
inda̍vaḥ | vām | u̱śanti̍ | hi ||1.002.04||


4 These, Indra-Vayu, have been shed; come for our offered dainties' sake:
The drops are yearning for you both.


ऋग्वेद 1.2.5

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप द्रवत् ||5||

"Vaayavindrashcha Chetathah Sutaanaam Vaadineevasoo. Taavaa Yaatmup Dravat"

1.002.05a vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.002.05c tāv ā yā̍ta̱m upa̍ dra̱vat ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | ce̱ta̱tha̱ḥ | su̱tānā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
tau | ā | yā̱ta̱m | upa̍ | dra̱vat ||1.002.05||


5 Well do ye mark libations, ye Vayu and Indra, rich in spoil
So come ye swiftly hitherward.


ऋग्वेद 1.2.6

वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् | मक्ष्वित्था धिया नरा ||6||

"Vaayavindrashcha Sunvat Aa Yaatmup Nishkrutam. Makshvittha Dhiiya Nara"

1.002.06a vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
1.002.06c ma̱kṣv i1̱̍tthā dhi̱yā na̍rā ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | su̱nva̱taḥ | ā | yā̱ta̱m | upa̍ | ni̱ḥ-kṛ̱tam |
ma̱kṣu | i̱tthā | dhi̱yā | na̱rā̱ ||1.002.06||


6 Vayu and Indra, come to what the Soma. presser hath prepared:
Soon, Heroes, thus I make my prayer.


ऋग्वेद 1.2.7

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् | धियं घृताचीं साधन्ता ||7||

Mitram Huve Pootdaksham Varunam cha Rishadasam. Dhiyam Ghritacheem Saadhanta ||7||

1.002.07a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.002.07c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||

mi̱tram | hu̱ve̱ | pū̱ta-da̍kṣam | varu̍ṇam | ca̱ | ri̱śāda̍sam |
dhiya̍m | ghṛ̱tācī̍m | sādha̍ntā ||1.002.07||



7 Mitra, of holy strength, I call, and foe-destroying Varuna,
Who make the oil-fed rite complete.


ऋग्वेद 1.2.8

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा | क्रतुं बृहन्तमाशाथे ||8||


Rutena Mitraavarunaavrutaavrudhaavrutasprushaa. Kratum Bruhantmaashaathe ||8||


1.002.08a ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
1.002.08c kratu̍m bṛ̱hanta̍m āśāthe ||

ṛ̱tena̍ | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta̱-vṛ̱dhau̱ | ṛ̱ta̱-spṛ̱śā̱ |
kratu̍m | bṛ̱hanta̍m | ā̱śā̱the̱ iti̍ ||1.002.08||

8 Mitra and Varuna, through Law, lovers and cherishers of Law,
Have ye obtained your might power


ऋग्वेद 1.2.9
कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम् ||9||

"Kavi No Mitraavarunaa Tuvijaataa Urukshayaa. Daksham Dadhaate Apsam"

1.002.09a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.002.09c dakṣa̍ṁ dadhāte a̱pasa̍m ||

ka̱vī iti̍ | na̱ḥ | mi̱trāvaru̍ṇā | tu̱vi̱-jā̱tau | u̱ru̱-kṣayā̍ |
dakṣa̍m | da̱dhā̱te̱ iti̍ | a̱pasa̍m ||1.002.09||


9 Our Sages, Mitra-Varuna, wide dominion, strong by birth,
Vouchsafe us strength that worketh well.



No hay comentarios:

Publicar un comentario