viernes, 10 de junio de 2011

Śrī Rāya Rāmānanda Saṁvāda - Prema-tattva

Śrī Rāya Rāmānanda Saṁvāda

Prema-tattva

Commentary by ŚRĪ ŚRĪMAD BHAKTIVEDĀNTA NĀRĀYAṆA GOSVĀMĪ MAHĀRĀJA

8.181
kā kṛṣṇasya praṇaya-jani-bhūḥ śrīmatī rādhikaikā
kāsya preyasy anupama-guṇā rādhikaikā na cānyā
jaihmyaṁ keśe dṛśi taralatā niṣṭhuratvaṁ kuce ’syā
vāñchā-pūrtyai prabhavati hare rādhikaikā na cānyā
(Śrī Govinda-līlāmṛta 11.112)

“‘Who is the source of love for Śrī Kṛṣṇa?
The answer is it is Śrī Rādhā only.
Who is Śrī Kṛṣṇa’s most beloved?
The answer is Śrī Rādhā, the repository of all transcendental qualities, and no one else. Her hair is very curly, Her eyes are always darting back and forth, and Her breasts are firm. Thus, Śrī Rādhā alone is able to fulfil all of Kṛṣṇa’s desires, no one else.’”

8.182–184       
yāṅra saubhāgya-guṇa vāñche satyabhāmā
yāṅra ṭhāñi kalā-vilāsa śikhe vraja-rāmā

yāṅra saundaryādi-guṇa vāñche lakṣmī-pārvatī
yāṅra pativratā-dharma vāñche arundhatī

yāṅra sadguṇa-gaṇane kṛṣṇa nā pāya pāra
tāṅra guṇa gaṇibe kemane jīva chāra”

“Satyabhāmā and Śrī Kṛṣṇa’s other queens eternally long for the good fortune and excellent qualities of Śrīmatī Rādhikā, from whom all the gopīs have learned the various arts. Even the goddess of fortune, Lakṣmī, and Lord Śiva’s wife Pārvatī yearn for Her standard of beauty. The respected Arundhatī also, the celebrated chaste wife of Vasiṣṭha, desires to rise to the level of Her chastity and religious observance. Even Śrī Kṛṣṇa Himself cannot fully enumerate Śrīmatī Rādhārāṇī’s transcendental qualities. How, then, could an insignificant living entity possibly estimate them?”

No hay comentarios:

Publicar un comentario